Original

तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ।विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ ४ ॥

Segmented

तस्मिन् रथे पशुपतिः स्थितो भाति उमया सह विद्युता सहितः सूर्यः स इन्द्रचापे घने यथा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
उमया उमा pos=n,g=f,c=3,n=s
सह सह pos=i
विद्युता विद्युत् pos=n,g=f,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
इन्द्रचापे इन्द्रचाप pos=n,g=m,c=7,n=s
घने घन pos=n,g=m,c=7,n=s
यथा यथा pos=i