Original

अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः ।आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ॥ ३९ ॥

Segmented

अथ तद् विद्रुतम् सैन्यम् दृष्ट्वा देवः पुरंदरः आश्वासयन्न् उवाच इदम् बल-वत् दानव-अर्दितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
देवः देव pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
आश्वासयन्न् आश्वासय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
वत् वत् pos=i
दानव दानव pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part