Original

ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः ।न नाथमध्यगच्छन्त वध्यमाना महारणे ॥ ३८ ॥

Segmented

ते विभिद्-शिरः-देहाः प्रच्यवन्ते दिवौकसः न नाथम् अध्यगच्छन्त वध्यमाना महा-रणे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विभिद् विभिद् pos=va,comp=y,f=part
शिरः शिरस् pos=n,comp=y
देहाः देह pos=n,g=m,c=1,n=p
प्रच्यवन्ते प्रच्यु pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s