Original

असुरैर्वध्यमानं तत्पावकैरिव काननम् ।अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा ॥ ३७ ॥

Segmented

असुरैः वध्यमानम् तत् पावकैः इव काननम् अपतद् दग्ध-भूयिष्ठम् महा-द्रुम-वनम् यथा

Analysis

Word Lemma Parse
असुरैः असुर pos=n,g=m,c=3,n=p
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
पावकैः पावक pos=n,g=m,c=3,n=p
इव इव pos=i
काननम् कानन pos=n,g=n,c=1,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
दग्ध दह् pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
यथा यथा pos=i