Original

निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् ।दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ ३६ ॥

Segmented

निकृत्त-योध-नाग-अश्वम् कृत्त-आयुध-महा-रथम् दानवैः अर्दितम् सैन्यम् देवानाम् विमुखम् बभौ

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
योध योध pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
कृत्त कृत् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
दानवैः दानव pos=n,g=m,c=3,n=p
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
विमुखम् विमुख pos=a,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit