Original

निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः ।क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ ३५ ॥

Segmented

निपतद्भिः च तैः घोरैः देव-अनीकम् महा-आयुधैः क्षणेन व्यद्रवत् सर्वम् विमुखम् च अपि अदृश्यत

Analysis

Word Lemma Parse
निपतद्भिः निपत् pos=va,g=n,c=3,n=p,f=part
pos=i
तैः तद् pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
देव देव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
व्यद्रवत् विद्रु pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
विमुखम् विमुख pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan