Original

तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः ।पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः ॥ ३४ ॥

Segmented

तैः विसृष्टानि अनीकेषु बाण-जालानि अनेकशस् पर्वताः च शतघ्न्यः च प्रासाः च परिघा गदाः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विसृष्टानि विसृज् pos=va,g=n,c=1,n=p,f=part
अनीकेषु अनीक pos=n,g=m,c=7,n=p
बाण बाण pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
अनेकशस् अनेकशस् pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
शतघ्न्यः शतघ्नी pos=n,g=f,c=1,n=p
pos=i
प्रासाः प्रास pos=n,g=m,c=1,n=p
pos=i
परिघा परिघ pos=n,g=m,c=1,n=p
गदाः गदा pos=n,g=f,c=1,n=p