Original

तद्धि घोरमसंख्येयं गर्जच्च विविधा गिरः ।अभ्यद्रवद्रणे देवान्भगवन्तं च शंकरम् ॥ ३३ ॥

Segmented

तत् हि घोरम् असंख्येयम् गर्ज् च विविधा गिरः अभ्यद्रवद् रणे देवान् भगवन्तम् च शंकरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
असंख्येयम् असंख्येय pos=a,g=n,c=1,n=s
गर्ज् गर्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
विविधा विविध pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
देवान् देव pos=n,g=m,c=2,n=p
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s