Original

ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा ।उमा चैव महाभागा देवाश्च समहर्षयः ॥ ३१ ॥

Segmented

ततस् तद् दारुणम् दृष्ट्वा क्षुभितः शंकरस् तदा उमा च एव महाभागा देवाः च स महा-ऋषयः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्षुभितः क्षुभ् pos=va,g=m,c=1,n=s,f=part
शंकरस् शंकर pos=n,g=m,c=1,n=s
तदा तदा pos=i
उमा उमा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p