Original

ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् ।सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ ३ ॥

Segmented

ते पिबन्त इव आकाशम् त्रासयन्तः चराचरान् सिंहा नभसि अगच्छन्त नदन्तः चारु-केसराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पिबन्त पा pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
त्रासयन्तः त्रासय् pos=va,g=m,c=1,n=p,f=part
चराचरान् चराचर pos=a,g=m,c=2,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
नभसि नभस् pos=n,g=n,c=7,n=s
अगच्छन्त गम् pos=v,p=3,n=p,l=lan
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part
चारु चारु pos=a,comp=y
केसराः केसर pos=n,g=m,c=1,n=p