Original

मार्कण्डेय उवाच ।इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः ।विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ।सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥ २९ ॥

Segmented

मार्कण्डेय उवाच विसर्जिते ततः स्कन्दे बभूव औत्पातिकम् महत् सहसा एव महा-राज देवान् सर्वान् प्रमोहयत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विसर्जिते विसर्जय् pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
स्कन्दे स्कन्द pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
औत्पातिकम् औत्पातिक pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रमोहयत् प्रमोहय् pos=va,g=n,c=1,n=s,f=part