Original

रुद्र उवाच ।कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि ।दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ २८ ॥

Segmented

रुद्र उवाच कार्येषु अहम् त्वया पुत्र संद्रष्टव्यः सदा एव हि दर्शनान् मम भक्त्या च श्रेयः परम् अवाप्स्यसि

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कार्येषु कार्य pos=n,g=n,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
संद्रष्टव्यः संदृश् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
एव एव pos=i
हि हि pos=i
दर्शनान् दर्शन pos=n,g=n,c=5,n=s
मम मद् pos=n,g=,c=6,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt