Original

स्कन्द उवाच ।सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो ।यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ २७ ॥

Segmented

स्कन्द उवाच सप्तमम् मारुत-स्कन्धम् पालयिष्यामि अहम् प्रभो यद् अन्यद् अपि मे कार्यम् देव तद् वद माचिरम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सप्तमम् सप्तम pos=a,g=m,c=2,n=s
मारुत मारुत pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
पालयिष्यामि पालय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
देव देव pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i