Original

रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् ।शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ।भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ २४ ॥

Segmented

रुद्रम् सत्कर्मभिः मर्त्याः पूजयन्ति इह दैवतम् शिवम् इति एव यम् प्राहुः ईशम् रुद्रम् पिनाकिनम् भावैस् तु विविध-आकारैः पूजयन्ति महेश्वरम्

Analysis

Word Lemma Parse
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
सत्कर्मभिः सत्कर्मन् pos=n,g=n,c=3,n=p
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
इह इह pos=i
दैवतम् दैवत pos=n,g=n,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
इति इति pos=i
एव एव pos=i
यम् यद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ईशम् ईश pos=n,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
भावैस् भाव pos=n,g=m,c=3,n=p
तु तु pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s