Original

स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः ।व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ।पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ २२ ॥

Segmented

स गृहीत्वा पताकाम् तु याति अग्रे राक्षसो ग्रहः व्यापृतस् तु श्मशाने यो नित्यम् रुद्रस्य वै सखा पिङ्गलो नाम यक्ष-इन्द्रः लोकस्य आनन्द-दायकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
पताकाम् पताका pos=n,g=f,c=2,n=s
तु तु pos=i
याति या pos=v,p=3,n=s,l=lat
अग्रे अग्र pos=n,g=n,c=7,n=s
राक्षसो राक्षस pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
व्यापृतस् व्यापृत pos=a,g=m,c=1,n=s
तु तु pos=i
श्मशाने श्मशान pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
वै वै pos=i
सखा सखि pos=n,g=,c=1,n=s
पिङ्गलो पिङ्गल pos=n,g=m,c=1,n=s
नाम नाम pos=i
यक्ष यक्ष pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
आनन्द आनन्द pos=n,comp=y
दायकः दायक pos=a,g=m,c=1,n=s