Original

तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः ।यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ २१ ॥

Segmented

तत्र विद्या-गणाः सर्वे ये केचित् कविभिः कृताः यस्य कुर्वन्ति वचनम् स इन्द्राः देवाः चमू-मुखे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विद्या विद्या pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
कविभिः कवि pos=n,g=m,c=3,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
यस्य यद् pos=n,g=m,c=6,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s