Original

गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया ।सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ २० ॥

Segmented

गौरी विद्या अथ गान्धारी केशिनी मित्रसाह्वया सावित्र्या सह सर्वास् ताः पार्वत्या यान्ति पृष्ठतः

Analysis

Word Lemma Parse
गौरी गौरी pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
अथ अथ pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
केशिनी केशिनी pos=n,g=f,c=1,n=s
मित्रसाह्वया मित्रसाह्वया pos=n,g=f,c=1,n=s
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
सह सह pos=i
सर्वास् सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पार्वत्या पार्वती pos=n,g=f,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पृष्ठतः पृष्ठतस् pos=i