Original

सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे ।उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः ॥ २ ॥

Segmented

सहस्रम् तस्य सिंहानाम् तस्मिन् युक्तम् रथ-उत्तमे उत्पपात दिवम् शुभ्रम् कालेन अभिप्रचोदितः

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=m,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
अभिप्रचोदितः अभिप्रचोदय् pos=va,g=m,c=1,n=s,f=part