Original

पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ।छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ।चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ॥ १८ ॥

Segmented

पर्जन्यः च अपि अनुययौ नमस्कृत्य पिनाकिनम् छत्त्रम् तु पाण्डुरम् सोमस् तस्य मूर्धन्य् अधारयत् चामरे च अपि वायुः च गृहीत्वा अग्निः च विष्ठितौ

Analysis

Word Lemma Parse
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनुययौ अनुया pos=v,p=3,n=s,l=lit
नमस्कृत्य नमस्कृ pos=vi
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
छत्त्रम् छत्त्र pos=n,g=n,c=2,n=s
तु तु pos=i
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
सोमस् सोम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धन्य् मूर्धन् pos=n,g=m,c=7,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
चामरे चामर pos=n,g=n,c=2,n=d
pos=i
अपि अपि pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
गृहीत्वा ग्रह् pos=vi
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
विष्ठितौ विष्ठा pos=va,g=m,c=1,n=d,f=part