Original

ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा ।नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः ॥ १६ ॥

Segmented

ऋषयः च एव देवाः च गन्धर्वा भुजगास् तथा नद्यो नदा द्रुमाः च एव तथा एव अप्सरसाम् गणाः

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
भुजगास् भुजग pos=n,g=m,c=1,n=p
तथा तथा pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
नदा नद pos=n,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p