Original

एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः ।याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ १५ ॥

Segmented

एषाम् तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः याति संहर्षयन् सर्वांस् तेजसा त्रिदिवौकसः

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
तु तु pos=i
पृष्ठतो पृष्ठतस् pos=i
रुद्रो रुद्र pos=n,g=m,c=1,n=s
विमले विमल pos=a,g=m,c=7,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
त्रिदिवौकसः त्रिदिवौकस् pos=n,g=m,c=2,n=p