Original

तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः ।भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः ॥ १४ ॥

Segmented

तस्य दक्षिणतो भाति दण्डो गच्छन् श्रिया वृतः भृगु-अङ्गिरोभिः सहितो देवैः च अपि अभिपूजितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दक्षिणतो दक्षिणतस् pos=i
भाति भा pos=v,p=3,n=s,l=lat
दण्डो दण्ड pos=n,g=m,c=1,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
भृगु भृगु pos=n,comp=y
अङ्गिरोभिः अङ्गिरस् pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part