Original

पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् ।कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः ॥ १३ ॥

Segmented

पट्टिशम् तु अन्वगात् राजंः छत्त्रम् रौद्रम् महा-प्रभम् कमण्डलुः च अपि अनु तम् महा-ऋषि-गण-संवृतः

Analysis

Word Lemma Parse
पट्टिशम् पट्टिश pos=n,g=m,c=2,n=s
तु तु pos=i
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun
राजंः राजन् pos=n,g=m,c=8,n=s
छत्त्रम् छत्त्र pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
कमण्डलुः कमण्डलु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनु अनु pos=i
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part