Original

यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः ।विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः ॥ १० ॥

Segmented

यमस्य पृष्ठतः च एव घोरस् त्रि-शिखरः शितः विजयो नाम रुद्रस्य याति शूलः सु अलंकृतः

Analysis

Word Lemma Parse
यमस्य यम pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
pos=i
एव एव pos=i
घोरस् घोर pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
शिखरः शिखर pos=n,g=m,c=1,n=s
शितः शा pos=va,g=m,c=1,n=s,f=part
विजयो विजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
याति या pos=v,p=3,n=s,l=lat
शूलः शूल pos=n,g=m,c=1,n=s
सु सु pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part