Original

मार्कण्डेय उवाच ।यदाभिषिक्तो भगवान्सेनापत्येन पावकिः ।तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ।रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ॥ १ ॥

Segmented

मार्कण्डेय उवाच यदा अभिषिक्तः भगवान् सेनापत्येन पावकिः तदा सम्प्रस्थितः श्रीमान् हृष्टो भद्रवटम् हरः रथेन आदित्य-वर्णेन पार्वत्या सहितः प्रभुः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
पावकिः पावकि pos=n,g=m,c=1,n=s
तदा तदा pos=i
सम्प्रस्थितः सम्प्रस्था pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भद्रवटम् भद्रवट pos=n,g=n,c=2,n=s
हरः हर pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
पार्वत्या पार्वती pos=n,g=f,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s