Original

रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया ।हितार्थं सर्वलोकानां जातस्त्वमपराजितः ॥ ९ ॥

Segmented

रुद्रेण अग्निम् समाविश्य स्वाहाम् आविश्य च उमया हित-अर्थम् सर्व-लोकानाम् जातस् त्वम् अपराजितः

Analysis

Word Lemma Parse
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समाविश्य समाविश् pos=vi
स्वाहाम् स्वाहा pos=n,g=f,c=2,n=s
आविश्य आविश् pos=vi
pos=i
उमया उमा pos=n,g=f,c=3,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
जातस् जन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्व pos=n,g=n,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s