Original

स्कन्द उवाच ।हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम् ।होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ॥ ५ ॥

Segmented

स्कन्द उवाच हव्यम् कव्यम् च यत् किंचिद् द्विजा मन्त्र-पुरस्कृतम् होष्यन्ति अग्नौ सदा देवि स्वाहा इति उक्त्वा समुद्यतम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हव्यम् हव्य pos=n,g=n,c=2,n=s
कव्यम् कव्य pos=n,g=n,c=2,n=s
pos=i
यत् यद् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
द्विजा द्विज pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=n,c=2,n=s,f=part
होष्यन्ति हु pos=v,p=3,n=p,l=lrt
अग्नौ अग्नि pos=n,g=m,c=7,n=s
सदा सदा pos=i
देवि देवी pos=n,g=f,c=8,n=s
स्वाहा स्वाहा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
समुद्यतम् समुद्यम् pos=va,g=n,c=1,n=s,f=part