Original

न च मां कामिनीं पुत्र सम्यग्जानाति पावकः ।इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ॥ ४ ॥

Segmented

न च माम् कामिनीम् पुत्र सम्यग् जानाति पावकः इच्छामि शाश्वतम् वासम् वस्तुम् पुत्र सह अग्निना

Analysis

Word Lemma Parse
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
कामिनीम् कामिनी pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
वस्तुम् वस् pos=vi
पुत्र पुत्र pos=n,g=m,c=8,n=s
सह सह pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s