Original

तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा ।हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ॥ २६ ॥

Segmented

तत्र दिव्याः च गन्धर्वा नृत्यन्ति अप्सरसः तथा हृष्टानाम् तत्र भूतानाम् श्रूयते निनदो महान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दिव्याः दिव्य pos=a,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
हृष्टानाम् हृष् pos=va,g=n,c=6,n=p,f=part
तत्र तत्र pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
श्रूयते श्रु pos=v,p=3,n=s,l=lat
निनदो निनद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s