Original

तत्र देवगणाः सर्वे सर्वे चैव महर्षयः ।मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥ २५ ॥

Segmented

तत्र देव-गणाः सर्वे सर्वे च एव महा-ऋषयः मेघ-तूर्य-रवाः च एव क्षुभित-उदधि-सम-स्वनाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
मेघ मेघ pos=n,comp=y
तूर्य तूर्य pos=n,comp=y
रवाः रव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
क्षुभित क्षुभ् pos=va,comp=y,f=part
उदधि उदधि pos=n,comp=y
सम सम pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p