Original

कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि ।दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥ २४ ॥

Segmented

कदम्ब-तरु-षण्डैः च दिव्यैः मृग-गणैः अपि दिव्यैः पक्षि-गणैः च एव शुशुभे श्वेतपर्वतः

Analysis

Word Lemma Parse
कदम्ब कदम्ब pos=n,comp=y
तरु तरु pos=n,comp=y
षण्डैः षण्ड pos=n,g=m,c=3,n=p
pos=i
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
मृग मृग pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अपि अपि pos=i
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
पक्षि पक्षिन् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
श्वेतपर्वतः श्वेतपर्वत pos=n,g=m,c=1,n=s