Original

तेन वीरेण शुशुभे स शैलः शुभकाननः ।आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥ २२ ॥

Segmented

तेन वीरेण शुशुभे स शैलः शुभ-काननः आदित्येन इव अंशुमन्त् मन्दरः चारु-कन्दरः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
शैलः शैल pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
काननः कानन pos=n,g=m,c=1,n=s
आदित्येन आदित्य pos=n,g=m,c=3,n=s
इव इव pos=i
अंशुमन्त् अंशुमन्त् pos=n,g=m,c=3,n=s
मन्दरः मन्दर pos=n,g=m,c=1,n=s
चारु चारु pos=a,comp=y
कन्दरः कन्दर pos=n,g=m,c=1,n=s