Original

स संवृतः पिशाचानां गणैर्देवगणैस्तथा ।शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः ॥ २१ ॥

Segmented

स संवृतः पिशाचानाम् गणैः देव-गणैः तथा शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तथा तथा pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
काञ्चने काञ्चन pos=a,g=m,c=7,n=s
शैले शैल pos=n,g=m,c=7,n=s
दीप्यमानः दीप् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part