Original

यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा ।तैरेव रमते देवो महासेनो महाबलः ॥ २० ॥

Segmented

यानि क्रीडनकानि अस्य देवैः दत्तानि वै तदा तैः एव रमते देवो महासेनो महा-बलः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
क्रीडनकानि क्रीडनक pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
देवैः देव pos=n,g=m,c=3,n=p
दत्तानि दा pos=va,g=n,c=1,n=p,f=part
वै वै pos=i
तदा तदा pos=i
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
रमते रम् pos=v,p=3,n=s,l=lat
देवो देव pos=n,g=m,c=1,n=s
महासेनो महासेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s