Original

इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् ।तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥ २ ॥

Segmented

इच्छामि अहम् त्वया दत्ताम् प्रीतिम् परम-दुर्लभाम् ताम् अब्रवीत् ततः स्कन्दः प्रीतिम् इच्छसि कीदृशीम्

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
कीदृशीम् कीदृश pos=a,g=f,c=2,n=s