Original

एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा ।पताका कार्त्तिकेयस्य विशाखस्य च लोहिता ॥ १९ ॥

Segmented

एका तत्र विशाखस्य घण्टा स्कन्दस्य च अपरा पताका कार्त्तिकेयस्य विशाखस्य च लोहिता

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
विशाखस्य विशाख pos=n,g=m,c=6,n=s
घण्टा घण्टा pos=n,g=f,c=1,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
pos=i
अपरा अपर pos=a,g=f,c=1,n=s
पताका पताका pos=n,g=f,c=1,n=s
कार्त्तिकेयस्य कार्त्तिकेय pos=n,g=m,c=6,n=s
विशाखस्य विशाख pos=n,g=m,c=6,n=s
pos=i
लोहिता लोहिता pos=n,g=f,c=1,n=s