Original

ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते ।गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता ॥ १८ ॥

Segmented

ऐरावतस्य घण्टे द्वे वैजयन्त्यः इति श्रुते गुहस्य ते स्वयम् दत्ते शक्रेण आनाय्य धीमता

Analysis

Word Lemma Parse
ऐरावतस्य ऐरावत pos=n,g=m,c=6,n=s
घण्टे घण्टा pos=n,g=f,c=1,n=d
द्वे द्वि pos=n,g=f,c=1,n=d
वैजयन्त्यः वैजयन्ती pos=n,g=f,c=1,n=d
इति इति pos=i
श्रुते श्रु pos=va,g=f,c=1,n=d,f=part
गुहस्य गुह pos=n,g=m,c=6,n=s
ते तद् pos=n,g=f,c=1,n=d
स्वयम् स्वयम् pos=i
दत्ते दा pos=va,g=f,c=1,n=d,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
आनाय्य आनायय् pos=vi
धीमता धीमत् pos=a,g=m,c=3,n=s