Original

एवमेते पिशाचानामसंख्येया गणाः स्मृताः ।घण्टायाः सपताकायाः शृणु मे संभवं नृप ॥ १७ ॥

Segmented

एवम् एते पिशाचानाम् असंख्येया गणाः स्मृताः घण्टायाः स पताकायाः शृणु मे सम्भवम् नृप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
असंख्येया असंख्येय pos=a,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
घण्टायाः घण्टा pos=n,g=f,c=6,n=s
pos=i
पताकायाः पताका pos=n,g=f,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सम्भवम् सम्भव pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s