Original

स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः ।वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥ १६ ॥

Segmented

स्त्रियो मानुष-मांस-आद वृद्धिका नाम नामतः वृक्षेषु जातास् ता देव्यो नमस्कार्याः प्रजा-अर्थिन्

Analysis

Word Lemma Parse
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
मानुष मानुष pos=a,comp=y
मांस मांस pos=n,comp=y
आद आद pos=a,g=f,c=1,n=p
वृद्धिका वृद्धिका pos=n,g=f,c=1,n=p
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
जातास् जन् pos=va,g=f,c=1,n=p,f=part
ता तद् pos=n,g=f,c=1,n=p
देव्यो देवी pos=n,g=f,c=1,n=p
नमस्कार्याः नमस्कृ pos=va,g=f,c=1,n=p,f=krtya
प्रजा प्रजा pos=n,comp=y
अर्थिन् अर्थिन् pos=n,g=m,c=3,n=p