Original

मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् ।नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥ १५ ॥

Segmented

मिञ्जिकामिञ्जिकम् च एव मिथुनम् रुद्र-सम्भवम् नमस्कार्यम् सदा एव इह बालानाम् हितम् इच्छता

Analysis

Word Lemma Parse
मिञ्जिकामिञ्जिकम् मिञ्जिकामिञ्जिक pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
रुद्र रुद्र pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
नमस्कार्यम् नमस्कृ pos=va,g=n,c=1,n=s,f=krtya
सदा सदा pos=i
एव एव pos=i
इह इह pos=i
बालानाम् बाल pos=n,g=m,c=6,n=p
हितम् हित pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part