Original

अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः ।व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ॥ १४ ॥

Segmented

अर्क-पुष्पैः तु ते पञ्च गणाः पूज्या धन-अर्थिभिः व्याधि-प्रशमन-अर्थम् च तेषाम् पूजाम् समाचरेत्

Analysis

Word Lemma Parse
अर्क अर्क pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
धन धन pos=n,comp=y
अर्थिभिः अर्थिन् pos=a,g=m,c=3,n=p
व्याधि व्याधि pos=n,comp=y
प्रशमन प्रशमन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पूजाम् पूजा pos=n,g=f,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin