Original

त एते विविधाकारा गणा ज्ञेया मनीषिभिः ।तव पारिषदा घोरा य एते पिशिताशनाः ॥ १२ ॥

Segmented

त एते विविध-आकाराः गणा ज्ञेया मनीषिभिः तव पारिषदा घोरा य एते पिशित-अशनाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
गणा गण pos=n,g=m,c=1,n=p
ज्ञेया ज्ञा pos=va,g=m,c=1,n=p,f=krtya
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
तव त्वद् pos=n,g=,c=6,n=s
पारिषदा पारिषद pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
यद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
पिशित पिशित pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p