Original

संभूतं लोहितोदे तु शुक्रशेषमवापतत् ।सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ।आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ॥ ११ ॥

Segmented

सम्भूतम् लोहित-उदे तु शुक्र-शेषम् अवापतत् सूर्य-रश्मिषु च अपि अन्यत् अन्यत् च एव अपतत् भुवि आसक्तम् अन्यद् वृक्षेषु तद् एवम् पञ्चधा अपतत्

Analysis

Word Lemma Parse
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
लोहित लोहित pos=n,comp=y
उदे उद pos=n,g=n,c=7,n=s
तु तु pos=i
शुक्र शुक्र pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan
सूर्य सूर्य pos=n,comp=y
रश्मिषु रश्मि pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
आसक्तम् आसञ्ज् pos=va,g=n,c=1,n=s,f=part
अन्यद् अन्य pos=n,g=n,c=1,n=s
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
पञ्चधा पञ्चधा pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan