Original

उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना ।आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ॥ १० ॥

Segmented

उमा-योन्याम् च रुद्रेण शुक्रम् सिक्तम् महात्मना आस्ते गिरौ निपतितम् मिञ्जिकामिञ्जिकम् यतः

Analysis

Word Lemma Parse
उमा उमा pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
pos=i
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
सिक्तम् सिच् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
गिरौ गिरि pos=n,g=m,c=7,n=s
निपतितम् निपत् pos=va,g=n,c=1,n=s,f=part
मिञ्जिकामिञ्जिकम् मिञ्जिकामिञ्जिक pos=n,g=n,c=1,n=s
यतः यतस् pos=i