Original

मार्कण्डेय उवाच ।यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् ।अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥ १ ॥

Segmented

मार्कण्डेय उवाच यदा स्कन्देन मातॄणाम् एवम् एतत् प्रियम् कृतम् अथ एनम् अब्रवीत् स्वाहा मम पुत्रस् त्वम् औरसः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
स्कन्देन स्कन्द pos=n,g=m,c=3,n=s
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
औरसः औरस pos=n,g=m,c=1,n=s