Original

अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे ।अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ॥ ९ ॥

Segmented

अभीषु-हस्तम् तम् दृष्ट्वा सीदन्तम् सारथिम् रणे अस्तम्भयम् महा-बाहो साल्व-बाण-प्रपीडितम्

Analysis

Word Lemma Parse
अभीषु अभीषु pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सीदन्तम् सद् pos=va,g=m,c=2,n=s,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अस्तम्भयम् स्तम्भय् pos=v,p=1,n=s,l=lan
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
साल्व शाल्व pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितम् प्रपीडय् pos=va,g=m,c=2,n=s,f=part