Original

स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् ।अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥ ८ ॥

Segmented

स तु बाण-वर-उत्पीडात् विस्रवति असृज् उल्बणम् अभिवृष्टो यथा मेघैः गिरिः गैरिक-धातुमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बाण बाण pos=n,comp=y
वर वर pos=a,comp=y
उत्पीडात् उत्पीड pos=n,g=m,c=5,n=s
विस्रवति विस्रु pos=v,p=3,n=s,l=lat
असृज् असृज् pos=n,g=n,c=1,n=s
उल्बणम् उल्बण pos=a,g=n,c=1,n=s
अभिवृष्टो अभिवृष् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
मेघैः मेघ pos=n,g=m,c=3,n=p
गिरिः गिरि pos=n,g=m,c=1,n=s
गैरिक गैरिक pos=n,comp=y
धातुमत् धातुमत् pos=a,g=m,c=1,n=s