Original

इति तस्य निशम्याहं सारथेः करुणं वचः ।अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥ ६ ॥

Segmented

इति तस्य निशम्य अहम् सारथेः करुणम् वचः अवेक्षमाणो यन्तारम् अपश्यम् शर-पीडितम्

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
निशम्य निशम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अवेक्षमाणो अवेक्ष् pos=va,g=m,c=1,n=s,f=part
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part