Original

ततो मामब्रवीद्वीर दारुको विह्वलन्निव ।स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ॥ ५ ॥

Segmented

ततो माम् अब्रवीद् वीर दारुको स्थातव्यम् इति तिष्ठामि साल्व-बाण-प्रपीडितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वीर वीर pos=n,g=m,c=8,n=s
दारुको दारुक pos=n,g=m,c=1,n=s
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
साल्व शाल्व pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part