Original

ततः शतसहस्रेण शराणां नतपर्वणाम् ।दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥ ४ ॥

Segmented

ततः शत-सहस्रेण शराणाम् नत-पर्वन् दारुकम् वाजिनः च एव रथम् च समवाकिरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
दारुकम् दारुक pos=n,g=m,c=2,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan